||Sundarakanda ||

|| Sarga 44||( Slokas in English script)

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

suṁdarakāṁḍa.
atha catuścatvāriṁśassargaḥ||

saṁdiṣṭō rākṣasēṁdrēṇa prahastasya sutō balī|
jaṁbumālī mahadaṁṣṭrō nirjagāma dhanurdharaḥ||1||

raktamālyābaradharaḥ sragvī rucirakuṁḍalaḥ|
mahānivr̥ttanayanaḥ caṁḍaḥ samaradurjayaḥ||2||

dhanuśśakradhanuḥ prakhyaṁ mahadrucirasāyakam|
viṣphārayāṇō vēgēna vajrāśanisamasvanam||3||

tasya viṣphā ra ghōṣēṇa dhanuṣō mahatā diśaḥ|
pradiśaśca nabhaścaiva sahasā samapūryata||4||

rathēna kharayuktēna tamāgatamudīkṣya saḥ|
hanumān vēgasaṁpannō jaharṣa ca nanāda ca||5||

taṁ tōraṇa viṭaṁkasthaṁ hanumaṁtaṁ mahākapim|
jaṁbumālī mahābāhurvivyātha niśitaiśśaraiḥ|| 6||

artha caṁdrēṇa vadanē śirasyēkēna karṇinā|
bāhōrvivyātha nārācairdaśabhistaṁ kapīśvaram||7||

tasta tacchuśubhē tāmraṁ śarēṇābhihataṁ mukham|
śaradīvāṁbujaṁ pullaṁ viddhaṁ bhāskara raśminā||8||

tattasya raktaṁ raktēna raṁjitaṁ śuśubhē mukham|
yathākāśē mahapadmaṁ siktaṁ caṁdana biṁdubhiḥ||9||

cukōpa bāṇābhihatō rākṣasasyamahākapiḥ|
tataḥ pārśvēstivipulāṁ dadarśa mahatīṁ śilām|10|||

tarasā tāṁ samutpāṭya cikṣēpa baladbalī|
tāṁ śarairdaśabhiḥ kruddhaḥ tāḍayāmāsa rākṣasaḥ||11||

vipannaṁ karma taddr̥ṣṭvā hanumāṁścaṁḍavikramaḥ|
sālaṁ vipulamutpāṭya bhrāmayāmāsa vīryavān||12||

bhrāmayaṁtaṁ kapiṁ dr̥ṣṭvā sālavr̥kṣaṁ mahābalam|
cikṣēpa subahūn bāṇān jaṁbumālī mahābalaḥ||13||

sālaṁ caturbhiścicchēda vānaraṁ paṁcabhirbhujē|
urasyēkēna bāṇēna daśabhistu stanāṁtarē||14||

sa śaraiḥ pūrita tanuḥ krōdhēna mahatāvr̥taḥ|
tamēva parighaṁ gr̥hya bhrāmayāmāsa vēgataḥ||15||

ativēgōstivēgēna bhrāmayitvā balōtkaṭaḥ|
parighaṁ pātayāmāsa jaṁbumālērmahōrasi||16||

tasya caiva śirōnāsti na bāhū na ca jānunī|
na dhanurnarathō nāśvāstratrādr̥śyaṁta nēṣavaḥ||17||

sa hataḥ sahasātēna jaṁbumālī mahābalaḥ|
papāta nihatō bhūmau cūrṇitāṁgavibhūṣaṇaḥ||18||

jaṁbumāliṁ ca nihataṁ kiṁkarāṁśca mahābalān|
cukrōdha rāvaṇaḥ śrutvā kōpasaṁraktalōcanaḥ||19||

sa rōṣasaṁvartita tāmra lōcanaḥ
prahastaputrē nihatē mahābalē|
amātyaputrān ativīryavikramān
samādidēśāśu niśācarēśvaraḥ||20||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē catuścatvāriṁśassargaḥ ||

|| Om tat sat ||